वांछित मन्त्र चुनें

वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत । न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥

अंग्रेज़ी लिप्यंतरण

vi no devāso adruho cchidraṁ śarma yacchata | na yad dūrād vasavo nū cid antito varūtham ādadharṣati ||

पद पाठ

वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि॑द्रम् । शर्म॑ । य॒च्छ॒त॒ । न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति॑तः । वरू॑थम् । आ॒ऽद॒धर्ष॑ति ॥ ८.२७.९

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:9 | अष्टक:6» अध्याय:2» वर्ग:32» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

इस ऋचा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः - (अद्रुहः+देवासः) हे द्रोहरहित देवगणो ! (नः) हम लोगों को (अच्छिद्रम्+शर्म) बाधारहित कल्याण और गृह (वि+यच्छत) अच्छे प्रकार दीजिये (यत्+वरूथम्) जिस प्रशंसनीय गृह को (दूरात्) दूर से (अन्तितः) समीप से आकर कोई शत्रु (नू+चित्) कदापि भी (न+आ+दधर्षति) नष्ट-भ्रष्ट न कर सके ॥९॥
भावार्थभाषाः - उत्तमोत्तम वासगृह, यज्ञशाला, धर्मशाला, पाठशाला आदि बनावें और उनसे यथायोग्य काम लेवें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

अनयर्चा प्रार्थयते।

पदार्थान्वयभाषाः - हे अद्रुहः=द्रोहरहिताः। देवासः=विद्वद्गणाः। नः=अस्मभ्यम्। अच्छिद्रम्=बाधारहितम्। शर्म=कल्याणं गृहं च। वि+यच्छत=विशेषेण दत्त। यद्। वरूथम्=गृहम्। हे वसवः=वासयितारो देवाः। नृ+चित्=कदाचिदपि। दूरात्। अन्तितः=अन्तिकदेशाद्वा। कश्चिदागत्य। न+आदधर्षति= नोत्खातयेत=न भङ्क्तुं शक्नुयात् ॥९॥